A 475-51 Gāyatrīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/51
Title: Gāyatrīkavaca
Dimensions: 26 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1169
Remarks:
Reel No. A 475-51 Inventory No. 22676
Title Gāyatrīkavaca
Remarks ascribed to the Agastismṛtisaṃhitā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26 0 x 11 5 cm
Folios 5
Lines per Folio 7–9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. or gā. ka. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/1169
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha gāyatrīhṛdayam ||
namaskṛtya bhagavataṃ yājñavā(!)lkaṃ svayaṃbhu(!)vam ||
paripṛcchati tvaṃ brūhi brahman || gāyatryām utpattiṃ śrotum icchāmi ||<ref name="ftn1">pāda d is unmetrical.</ref>
tattvajñānotpatya(!)ṃ prakṛtiṃ ca paripṛcchāmi ||
brahmovāca ||
brahmajñānotpatya(!)ṃ prakṛtiṃ vyākhyāsyāmaḥ ||
ko mahāpuruṣa[s] tenāṃgulyāt mathyamānāt salilaṃ bhavati || salilāt phenaṃ bhavati || (fol. 1v1–4)
End
nāśam āyānti te sarve [[ve]]damātaḥ prasādataḥ ||
na deyaṃ paraśiṣyebhyo hy abhaktebhyo viśeṣataḥ || 19 ||
śiṣyebhyo bhaktiyuktebhyo nānyathā mṛtyum āpnuyāt || 20 || (fol. 5r5–6)
Colophon
iti śrīagastismṛtisaṃhitāyāṃ brahmanāradasamvāde gāyatrīkavacam samāptam || sampūrṇam || śubham || || || || || || || || || || (fol. 5r6–7)
Microfilm Details
Reel No. A 475/51
Date of Filming 07-01-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-07-2009
Bibliography
<references/>