A 475-51 Gāyatrīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/51
Title: Gāyatrīkavaca
Dimensions: 26 x 11.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1169
Remarks:


Reel No. A 475-51 Inventory No. 22676

Title Gāyatrīkavaca

Remarks ascribed to the Agastismṛtisaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26 0 x 11 5 cm

Folios 5

Lines per Folio 7–9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. hṛ. or gā. ka. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/1169

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha gāyatrīhṛdayam ||

namaskṛtya bhagavataṃ yājñavā(!)lkaṃ svayaṃbhu(!)vam ||

paripṛcchati tvaṃ brūhi brahman || gāyatryām utpattiṃ śrotum icchāmi ||<ref name="ftn1">pāda d is unmetrical.</ref>

tattvajñānotpatya(!)ṃ prakṛtiṃ ca paripṛcchāmi ||

brahmovāca ||

brahmajñānotpatya(!)ṃ prakṛtiṃ vyākhyāsyāmaḥ ||

ko mahāpuruṣa[s] tenāṃgulyāt mathyamānāt salilaṃ bhavati || salilāt phenaṃ bhavati || (fol. 1v1–4)

End

nāśam āyānti te sarve [[ve]]damātaḥ prasādataḥ ||

na deyaṃ paraśiṣyebhyo hy abhaktebhyo viśeṣataḥ || 19 ||

śiṣyebhyo bhaktiyuktebhyo nānyathā mṛtyum āpnuyāt || 20 || (fol. 5r5–6)

Colophon

iti śrīagastismṛtisaṃhitāyāṃ brahmanāradasamvāde gāyatrīkavacam samāptam || sampūrṇam || śubham || || || || || || || || || || (fol. 5r6–7)

Microfilm Details

Reel No. A 475/51

Date of Filming 07-01-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-07-2009

Bibliography


<references/>